Conjugation tables of ?maṅk

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmaṅkāmi maṅkāvaḥ maṅkāmaḥ
Secondmaṅkasi maṅkathaḥ maṅkatha
Thirdmaṅkati maṅkataḥ maṅkanti


MiddleSingularDualPlural
Firstmaṅke maṅkāvahe maṅkāmahe
Secondmaṅkase maṅkethe maṅkadhve
Thirdmaṅkate maṅkete maṅkante


PassiveSingularDualPlural
Firstmaṅkye maṅkyāvahe maṅkyāmahe
Secondmaṅkyase maṅkyethe maṅkyadhve
Thirdmaṅkyate maṅkyete maṅkyante


Imperfect

ActiveSingularDualPlural
Firstamaṅkam amaṅkāva amaṅkāma
Secondamaṅkaḥ amaṅkatam amaṅkata
Thirdamaṅkat amaṅkatām amaṅkan


MiddleSingularDualPlural
Firstamaṅke amaṅkāvahi amaṅkāmahi
Secondamaṅkathāḥ amaṅkethām amaṅkadhvam
Thirdamaṅkata amaṅketām amaṅkanta


PassiveSingularDualPlural
Firstamaṅkye amaṅkyāvahi amaṅkyāmahi
Secondamaṅkyathāḥ amaṅkyethām amaṅkyadhvam
Thirdamaṅkyata amaṅkyetām amaṅkyanta


Optative

ActiveSingularDualPlural
Firstmaṅkeyam maṅkeva maṅkema
Secondmaṅkeḥ maṅketam maṅketa
Thirdmaṅket maṅketām maṅkeyuḥ


MiddleSingularDualPlural
Firstmaṅkeya maṅkevahi maṅkemahi
Secondmaṅkethāḥ maṅkeyāthām maṅkedhvam
Thirdmaṅketa maṅkeyātām maṅkeran


PassiveSingularDualPlural
Firstmaṅkyeya maṅkyevahi maṅkyemahi
Secondmaṅkyethāḥ maṅkyeyāthām maṅkyedhvam
Thirdmaṅkyeta maṅkyeyātām maṅkyeran


Imperative

ActiveSingularDualPlural
Firstmaṅkāni maṅkāva maṅkāma
Secondmaṅka maṅkatam maṅkata
Thirdmaṅkatu maṅkatām maṅkantu


MiddleSingularDualPlural
Firstmaṅkai maṅkāvahai maṅkāmahai
Secondmaṅkasva maṅkethām maṅkadhvam
Thirdmaṅkatām maṅketām maṅkantām


PassiveSingularDualPlural
Firstmaṅkyai maṅkyāvahai maṅkyāmahai
Secondmaṅkyasva maṅkyethām maṅkyadhvam
Thirdmaṅkyatām maṅkyetām maṅkyantām


Future

ActiveSingularDualPlural
Firstmaṅkiṣyāmi maṅkiṣyāvaḥ maṅkiṣyāmaḥ
Secondmaṅkiṣyasi maṅkiṣyathaḥ maṅkiṣyatha
Thirdmaṅkiṣyati maṅkiṣyataḥ maṅkiṣyanti


MiddleSingularDualPlural
Firstmaṅkiṣye maṅkiṣyāvahe maṅkiṣyāmahe
Secondmaṅkiṣyase maṅkiṣyethe maṅkiṣyadhve
Thirdmaṅkiṣyate maṅkiṣyete maṅkiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmaṅkitāsmi maṅkitāsvaḥ maṅkitāsmaḥ
Secondmaṅkitāsi maṅkitāsthaḥ maṅkitāstha
Thirdmaṅkitā maṅkitārau maṅkitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamaṅka mamaṅkiva mamaṅkima
Secondmamaṅkitha mamaṅkathuḥ mamaṅka
Thirdmamaṅka mamaṅkatuḥ mamaṅkuḥ


MiddleSingularDualPlural
Firstmamaṅke mamaṅkivahe mamaṅkimahe
Secondmamaṅkiṣe mamaṅkāthe mamaṅkidhve
Thirdmamaṅke mamaṅkāte mamaṅkire


Benedictive

ActiveSingularDualPlural
Firstmaṅkyāsam maṅkyāsva maṅkyāsma
Secondmaṅkyāḥ maṅkyāstam maṅkyāsta
Thirdmaṅkyāt maṅkyāstām maṅkyāsuḥ

Participles

Past Passive Participle
maṅkita m. n. maṅkitā f.

Past Active Participle
maṅkitavat m. n. maṅkitavatī f.

Present Active Participle
maṅkat m. n. maṅkantī f.

Present Middle Participle
maṅkamāna m. n. maṅkamānā f.

Present Passive Participle
maṅkyamāna m. n. maṅkyamānā f.

Future Active Participle
maṅkiṣyat m. n. maṅkiṣyantī f.

Future Middle Participle
maṅkiṣyamāṇa m. n. maṅkiṣyamāṇā f.

Future Passive Participle
maṅkitavya m. n. maṅkitavyā f.

Future Passive Participle
maṅkya m. n. maṅkyā f.

Future Passive Participle
maṅkanīya m. n. maṅkanīyā f.

Perfect Active Participle
mamaṅkvas m. n. mamaṅkuṣī f.

Perfect Middle Participle
mamaṅkāna m. n. mamaṅkānā f.

Indeclinable forms

Infinitive
maṅkitum

Absolutive
maṅkitvā

Absolutive
-maṅkya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria