Declension table of ?maṅkiṣyat

Deva

NeuterSingularDualPlural
Nominativemaṅkiṣyat maṅkiṣyantī maṅkiṣyatī maṅkiṣyanti
Vocativemaṅkiṣyat maṅkiṣyantī maṅkiṣyatī maṅkiṣyanti
Accusativemaṅkiṣyat maṅkiṣyantī maṅkiṣyatī maṅkiṣyanti
Instrumentalmaṅkiṣyatā maṅkiṣyadbhyām maṅkiṣyadbhiḥ
Dativemaṅkiṣyate maṅkiṣyadbhyām maṅkiṣyadbhyaḥ
Ablativemaṅkiṣyataḥ maṅkiṣyadbhyām maṅkiṣyadbhyaḥ
Genitivemaṅkiṣyataḥ maṅkiṣyatoḥ maṅkiṣyatām
Locativemaṅkiṣyati maṅkiṣyatoḥ maṅkiṣyatsu

Adverb -maṅkiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria