Declension table of ?mamaṅkuṣī

Deva

FeminineSingularDualPlural
Nominativemamaṅkuṣī mamaṅkuṣyau mamaṅkuṣyaḥ
Vocativemamaṅkuṣi mamaṅkuṣyau mamaṅkuṣyaḥ
Accusativemamaṅkuṣīm mamaṅkuṣyau mamaṅkuṣīḥ
Instrumentalmamaṅkuṣyā mamaṅkuṣībhyām mamaṅkuṣībhiḥ
Dativemamaṅkuṣyai mamaṅkuṣībhyām mamaṅkuṣībhyaḥ
Ablativemamaṅkuṣyāḥ mamaṅkuṣībhyām mamaṅkuṣībhyaḥ
Genitivemamaṅkuṣyāḥ mamaṅkuṣyoḥ mamaṅkuṣīṇām
Locativemamaṅkuṣyām mamaṅkuṣyoḥ mamaṅkuṣīṣu

Compound mamaṅkuṣi - mamaṅkuṣī -

Adverb -mamaṅkuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria