Declension table of ?maṅkitavya

Deva

MasculineSingularDualPlural
Nominativemaṅkitavyaḥ maṅkitavyau maṅkitavyāḥ
Vocativemaṅkitavya maṅkitavyau maṅkitavyāḥ
Accusativemaṅkitavyam maṅkitavyau maṅkitavyān
Instrumentalmaṅkitavyena maṅkitavyābhyām maṅkitavyaiḥ maṅkitavyebhiḥ
Dativemaṅkitavyāya maṅkitavyābhyām maṅkitavyebhyaḥ
Ablativemaṅkitavyāt maṅkitavyābhyām maṅkitavyebhyaḥ
Genitivemaṅkitavyasya maṅkitavyayoḥ maṅkitavyānām
Locativemaṅkitavye maṅkitavyayoḥ maṅkitavyeṣu

Compound maṅkitavya -

Adverb -maṅkitavyam -maṅkitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria