Declension table of ?maṅkitavat

Deva

MasculineSingularDualPlural
Nominativemaṅkitavān maṅkitavantau maṅkitavantaḥ
Vocativemaṅkitavan maṅkitavantau maṅkitavantaḥ
Accusativemaṅkitavantam maṅkitavantau maṅkitavataḥ
Instrumentalmaṅkitavatā maṅkitavadbhyām maṅkitavadbhiḥ
Dativemaṅkitavate maṅkitavadbhyām maṅkitavadbhyaḥ
Ablativemaṅkitavataḥ maṅkitavadbhyām maṅkitavadbhyaḥ
Genitivemaṅkitavataḥ maṅkitavatoḥ maṅkitavatām
Locativemaṅkitavati maṅkitavatoḥ maṅkitavatsu

Compound maṅkitavat -

Adverb -maṅkitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria