Declension table of ?maṅkyamāna

Deva

MasculineSingularDualPlural
Nominativemaṅkyamānaḥ maṅkyamānau maṅkyamānāḥ
Vocativemaṅkyamāna maṅkyamānau maṅkyamānāḥ
Accusativemaṅkyamānam maṅkyamānau maṅkyamānān
Instrumentalmaṅkyamānena maṅkyamānābhyām maṅkyamānaiḥ maṅkyamānebhiḥ
Dativemaṅkyamānāya maṅkyamānābhyām maṅkyamānebhyaḥ
Ablativemaṅkyamānāt maṅkyamānābhyām maṅkyamānebhyaḥ
Genitivemaṅkyamānasya maṅkyamānayoḥ maṅkyamānānām
Locativemaṅkyamāne maṅkyamānayoḥ maṅkyamāneṣu

Compound maṅkyamāna -

Adverb -maṅkyamānam -maṅkyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria