Declension table of ?maṅkiṣyantī

Deva

FeminineSingularDualPlural
Nominativemaṅkiṣyantī maṅkiṣyantyau maṅkiṣyantyaḥ
Vocativemaṅkiṣyanti maṅkiṣyantyau maṅkiṣyantyaḥ
Accusativemaṅkiṣyantīm maṅkiṣyantyau maṅkiṣyantīḥ
Instrumentalmaṅkiṣyantyā maṅkiṣyantībhyām maṅkiṣyantībhiḥ
Dativemaṅkiṣyantyai maṅkiṣyantībhyām maṅkiṣyantībhyaḥ
Ablativemaṅkiṣyantyāḥ maṅkiṣyantībhyām maṅkiṣyantībhyaḥ
Genitivemaṅkiṣyantyāḥ maṅkiṣyantyoḥ maṅkiṣyantīnām
Locativemaṅkiṣyantyām maṅkiṣyantyoḥ maṅkiṣyantīṣu

Compound maṅkiṣyanti - maṅkiṣyantī -

Adverb -maṅkiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria