Declension table of ?maṅkiṣyat

Deva

MasculineSingularDualPlural
Nominativemaṅkiṣyan maṅkiṣyantau maṅkiṣyantaḥ
Vocativemaṅkiṣyan maṅkiṣyantau maṅkiṣyantaḥ
Accusativemaṅkiṣyantam maṅkiṣyantau maṅkiṣyataḥ
Instrumentalmaṅkiṣyatā maṅkiṣyadbhyām maṅkiṣyadbhiḥ
Dativemaṅkiṣyate maṅkiṣyadbhyām maṅkiṣyadbhyaḥ
Ablativemaṅkiṣyataḥ maṅkiṣyadbhyām maṅkiṣyadbhyaḥ
Genitivemaṅkiṣyataḥ maṅkiṣyatoḥ maṅkiṣyatām
Locativemaṅkiṣyati maṅkiṣyatoḥ maṅkiṣyatsu

Compound maṅkiṣyat -

Adverb -maṅkiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria