Conjugation tables of mad_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmādyāmi mādyāvaḥ mādyāmaḥ
Secondmādyasi mādyathaḥ mādyatha
Thirdmādyati mādyataḥ mādyanti


PassiveSingularDualPlural
Firstmadye madyāvahe madyāmahe
Secondmadyase madyethe madyadhve
Thirdmadyate madyete madyante


Imperfect

ActiveSingularDualPlural
Firstamādyam amādyāva amādyāma
Secondamādyaḥ amādyatam amādyata
Thirdamādyat amādyatām amādyan


PassiveSingularDualPlural
Firstamadye amadyāvahi amadyāmahi
Secondamadyathāḥ amadyethām amadyadhvam
Thirdamadyata amadyetām amadyanta


Optative

ActiveSingularDualPlural
Firstmādyeyam mādyeva mādyema
Secondmādyeḥ mādyetam mādyeta
Thirdmādyet mādyetām mādyeyuḥ


PassiveSingularDualPlural
Firstmadyeya madyevahi madyemahi
Secondmadyethāḥ madyeyāthām madyedhvam
Thirdmadyeta madyeyātām madyeran


Imperative

ActiveSingularDualPlural
Firstmādyāni mādyāva mādyāma
Secondmādya mādyatam mādyata
Thirdmādyatu mādyatām mādyantu


PassiveSingularDualPlural
Firstmadyai madyāvahai madyāmahai
Secondmadyasva madyethām madyadhvam
Thirdmadyatām madyetām madyantām


Future

ActiveSingularDualPlural
Firstmadiṣyāmi madiṣyāvaḥ madiṣyāmaḥ
Secondmadiṣyasi madiṣyathaḥ madiṣyatha
Thirdmadiṣyati madiṣyataḥ madiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstmaditāsmi maditāsvaḥ maditāsmaḥ
Secondmaditāsi maditāsthaḥ maditāstha
Thirdmaditā maditārau maditāraḥ


Perfect

ActiveSingularDualPlural
Firstmamāda mamada mediva medima
Secondmeditha mamattha medathuḥ meda
Thirdmamāda medatuḥ meduḥ


Aorist

ActiveSingularDualPlural
Firstamādiṣam amadam amādiṣva amadāva amādiṣma amadāma
Secondamādīḥ amadaḥ amādiṣṭam amadatam amādiṣṭa amadata
Thirdamādīt amadat amādiṣṭām amadatām amādiṣuḥ amadan


MiddleSingularDualPlural
Firstamade amadiṣi amadiṣvahi amadāvahi amadiṣmahi amadāmahi
Secondamadiṣṭhāḥ amadathāḥ amadethām amadiṣāthām amadidhvam amadadhvam
Thirdamadiṣṭa amadata amadetām amadiṣātām amadiṣata amadanta


Injunctive

ActiveSingularDualPlural
Firstmādiṣam mādiṣva mādiṣma
Secondmādīḥ mādiṣṭam mādiṣṭa
Thirdmādīt mādiṣṭām mādiṣuḥ


MiddleSingularDualPlural
Firstmadiṣi madiṣvahi madiṣmahi
Secondmadiṣṭhāḥ madiṣāthām madidhvam
Thirdmadiṣṭa madiṣātām madiṣata


Benedictive

ActiveSingularDualPlural
Firstmadyāsam madyāsva madyāsma
Secondmadyāḥ madyāstam madyāsta
Thirdmadyāt madyāstām madyāsuḥ

Participles

Past Passive Participle
matta m. n. mattā f.

Past Active Participle
mattavat m. n. mattavatī f.

Present Active Participle
mādyat m. n. mādyantī f.

Present Passive Participle
madyamāna m. n. madyamānā f.

Future Active Participle
madiṣyat m. n. madiṣyantī f.

Future Passive Participle
maditavya m. n. maditavyā f.

Future Passive Participle
mādya m. n. mādyā f.

Future Passive Participle
madanīya m. n. madanīyā f.

Future Passive Participle
madya m. n. madyā f.

Perfect Active Participle
medivas m. n. meduṣī f.

Indeclinable forms

Infinitive
maditum

Absolutive
mattvā

Absolutive
-madya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstmādayāmi madayāmi mādayāvaḥ madayāvaḥ mādayāmaḥ madayāmaḥ
Secondmādayasi madayasi mādayathaḥ madayathaḥ mādayatha madayatha
Thirdmādayati madayati mādayataḥ madayataḥ mādayanti madayanti


MiddleSingularDualPlural
Firstmādaye madaye mādayāvahe madayāvahe mādayāmahe madayāmahe
Secondmādayase madayase mādayethe madayethe mādayadhve madayadhve
Thirdmādayate madayate mādayete madayete mādayante madayante


PassiveSingularDualPlural
Firstmādye madye mādyāvahe madyāvahe mādyāmahe madyāmahe
Secondmādyase madyase mādyethe madyethe mādyadhve madyadhve
Thirdmādyate madyate mādyete madyete mādyante madyante


Imperfect

ActiveSingularDualPlural
Firstamādayam amadayam amādayāva amadayāva amādayāma amadayāma
Secondamādayaḥ amadayaḥ amādayatam amadayatam amādayata amadayata
Thirdamādayat amadayat amādayatām amadayatām amādayan amadayan


MiddleSingularDualPlural
Firstamādaye amadaye amādayāvahi amadayāvahi amādayāmahi amadayāmahi
Secondamādayathāḥ amadayathāḥ amādayethām amadayethām amādayadhvam amadayadhvam
Thirdamādayata amadayata amādayetām amadayetām amādayanta amadayanta


PassiveSingularDualPlural
Firstamādye amadye amādyāvahi amadyāvahi amādyāmahi amadyāmahi
Secondamādyathāḥ amadyathāḥ amādyethām amadyethām amādyadhvam amadyadhvam
Thirdamādyata amadyata amādyetām amadyetām amādyanta amadyanta


Optative

ActiveSingularDualPlural
Firstmādayeyam madayeyam mādayeva madayeva mādayema madayema
Secondmādayeḥ madayeḥ mādayetam madayetam mādayeta madayeta
Thirdmādayet madayet mādayetām madayetām mādayeyuḥ madayeyuḥ


MiddleSingularDualPlural
Firstmādayeya madayeya mādayevahi madayevahi mādayemahi madayemahi
Secondmādayethāḥ madayethāḥ mādayeyāthām madayeyāthām mādayedhvam madayedhvam
Thirdmādayeta madayeta mādayeyātām madayeyātām mādayeran madayeran


PassiveSingularDualPlural
Firstmādyeya madyeya mādyevahi madyevahi mādyemahi madyemahi
Secondmādyethāḥ madyethāḥ mādyeyāthām madyeyāthām mādyedhvam madyedhvam
Thirdmādyeta madyeta mādyeyātām madyeyātām mādyeran madyeran


Imperative

ActiveSingularDualPlural
Firstmādayāni madayāni mādayāva madayāva mādayāma madayāma
Secondmādaya madaya mādayatam madayatam mādayata madayata
Thirdmādayatu madayatu mādayatām madayatām mādayantu madayantu


MiddleSingularDualPlural
Firstmādayai madayai mādayāvahai madayāvahai mādayāmahai madayāmahai
Secondmādayasva madayasva mādayethām madayethām mādayadhvam madayadhvam
Thirdmādayatām madayatām mādayetām madayetām mādayantām madayantām


PassiveSingularDualPlural
Firstmādyai madyai mādyāvahai madyāvahai mādyāmahai madyāmahai
Secondmādyasva madyasva mādyethām madyethām mādyadhvam madyadhvam
Thirdmādyatām madyatām mādyetām madyetām mādyantām madyantām


Future

ActiveSingularDualPlural
Firstmādayiṣyāmi madayiṣyāmi mādayiṣyāvaḥ madayiṣyāvaḥ mādayiṣyāmaḥ madayiṣyāmaḥ
Secondmādayiṣyasi madayiṣyasi mādayiṣyathaḥ madayiṣyathaḥ mādayiṣyatha madayiṣyatha
Thirdmādayiṣyati madayiṣyati mādayiṣyataḥ madayiṣyataḥ mādayiṣyanti madayiṣyanti


MiddleSingularDualPlural
Firstmādayiṣye madayiṣye mādayiṣyāvahe madayiṣyāvahe mādayiṣyāmahe madayiṣyāmahe
Secondmādayiṣyase madayiṣyase mādayiṣyethe madayiṣyethe mādayiṣyadhve madayiṣyadhve
Thirdmādayiṣyate madayiṣyate mādayiṣyete madayiṣyete mādayiṣyante madayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmādayitāsmi madayitāsmi mādayitāsvaḥ madayitāsvaḥ mādayitāsmaḥ madayitāsmaḥ
Secondmādayitāsi madayitāsi mādayitāsthaḥ madayitāsthaḥ mādayitāstha madayitāstha
Thirdmādayitā madayitā mādayitārau madayitārau mādayitāraḥ madayitāraḥ

Participles

Past Passive Participle
madita m. n. maditā f.

Past Passive Participle
mādita m. n. māditā f.

Past Active Participle
māditavat m. n. māditavatī f.

Past Active Participle
maditavat m. n. maditavatī f.

Present Active Participle
madayat m. n. madayantī f.

Present Active Participle
mādayat m. n. mādayantī f.

Present Middle Participle
mādayamāna m. n. mādayamānā f.

Present Middle Participle
madayamāna m. n. madayamānā f.

Present Passive Participle
madyamāna m. n. madyamānā f.

Present Passive Participle
mādyamāna m. n. mādyamānā f.

Future Active Participle
mādayiṣyat m. n. mādayiṣyantī f.

Future Active Participle
madayiṣyat m. n. madayiṣyantī f.

Future Middle Participle
madayiṣyamāṇa m. n. madayiṣyamāṇā f.

Future Middle Participle
mādayiṣyamāṇa m. n. mādayiṣyamāṇā f.

Future Passive Participle
mādya m. n. mādyā f.

Future Passive Participle
mādanīya m. n. mādanīyā f.

Future Passive Participle
mādayitavya m. n. mādayitavyā f.

Future Passive Participle
madya m. n. madyā f.

Future Passive Participle
madanīya m. n. madanīyā f.

Future Passive Participle
madayitavya m. n. madayitavyā f.

Indeclinable forms

Infinitive
mādayitum

Infinitive
madayitum

Absolutive
mādayitvā

Absolutive
madayitvā

Absolutive
-mādya

Absolutive
-madya

Periphrastic Perfect
mādayām

Periphrastic Perfect
madayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria