Declension table of ?mādayat

Deva

NeuterSingularDualPlural
Nominativemādayat mādayantī mādayatī mādayanti
Vocativemādayat mādayantī mādayatī mādayanti
Accusativemādayat mādayantī mādayatī mādayanti
Instrumentalmādayatā mādayadbhyām mādayadbhiḥ
Dativemādayate mādayadbhyām mādayadbhyaḥ
Ablativemādayataḥ mādayadbhyām mādayadbhyaḥ
Genitivemādayataḥ mādayatoḥ mādayatām
Locativemādayati mādayatoḥ mādayatsu

Adverb -mādayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria