Declension table of ?mādyantī

Deva

FeminineSingularDualPlural
Nominativemādyantī mādyantyau mādyantyaḥ
Vocativemādyanti mādyantyau mādyantyaḥ
Accusativemādyantīm mādyantyau mādyantīḥ
Instrumentalmādyantyā mādyantībhyām mādyantībhiḥ
Dativemādyantyai mādyantībhyām mādyantībhyaḥ
Ablativemādyantyāḥ mādyantībhyām mādyantībhyaḥ
Genitivemādyantyāḥ mādyantyoḥ mādyantīnām
Locativemādyantyām mādyantyoḥ mādyantīṣu

Compound mādyanti - mādyantī -

Adverb -mādyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria