Declension table of ?madayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemadayiṣyamāṇaḥ madayiṣyamāṇau madayiṣyamāṇāḥ
Vocativemadayiṣyamāṇa madayiṣyamāṇau madayiṣyamāṇāḥ
Accusativemadayiṣyamāṇam madayiṣyamāṇau madayiṣyamāṇān
Instrumentalmadayiṣyamāṇena madayiṣyamāṇābhyām madayiṣyamāṇaiḥ madayiṣyamāṇebhiḥ
Dativemadayiṣyamāṇāya madayiṣyamāṇābhyām madayiṣyamāṇebhyaḥ
Ablativemadayiṣyamāṇāt madayiṣyamāṇābhyām madayiṣyamāṇebhyaḥ
Genitivemadayiṣyamāṇasya madayiṣyamāṇayoḥ madayiṣyamāṇānām
Locativemadayiṣyamāṇe madayiṣyamāṇayoḥ madayiṣyamāṇeṣu

Compound madayiṣyamāṇa -

Adverb -madayiṣyamāṇam -madayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria