Declension table of ?mādita

Deva

NeuterSingularDualPlural
Nominativemāditam mādite māditāni
Vocativemādita mādite māditāni
Accusativemāditam mādite māditāni
Instrumentalmāditena māditābhyām māditaiḥ
Dativemāditāya māditābhyām māditebhyaḥ
Ablativemāditāt māditābhyām māditebhyaḥ
Genitivemāditasya māditayoḥ māditānām
Locativemādite māditayoḥ māditeṣu

Compound mādita -

Adverb -māditam -māditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria