Declension table of ?medivas

Deva

MasculineSingularDualPlural
Nominativemedivān medivāṃsau medivāṃsaḥ
Vocativemedivan medivāṃsau medivāṃsaḥ
Accusativemedivāṃsam medivāṃsau meduṣaḥ
Instrumentalmeduṣā medivadbhyām medivadbhiḥ
Dativemeduṣe medivadbhyām medivadbhyaḥ
Ablativemeduṣaḥ medivadbhyām medivadbhyaḥ
Genitivemeduṣaḥ meduṣoḥ meduṣām
Locativemeduṣi meduṣoḥ medivatsu

Compound medivat -

Adverb -medivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria