Declension table of ?mādyat

Deva

MasculineSingularDualPlural
Nominativemādyan mādyantau mādyantaḥ
Vocativemādyan mādyantau mādyantaḥ
Accusativemādyantam mādyantau mādyataḥ
Instrumentalmādyatā mādyadbhyām mādyadbhiḥ
Dativemādyate mādyadbhyām mādyadbhyaḥ
Ablativemādyataḥ mādyadbhyām mādyadbhyaḥ
Genitivemādyataḥ mādyatoḥ mādyatām
Locativemādyati mādyatoḥ mādyatsu

Compound mādyat -

Adverb -mādyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria