Declension table of ?mādayitavya

Deva

MasculineSingularDualPlural
Nominativemādayitavyaḥ mādayitavyau mādayitavyāḥ
Vocativemādayitavya mādayitavyau mādayitavyāḥ
Accusativemādayitavyam mādayitavyau mādayitavyān
Instrumentalmādayitavyena mādayitavyābhyām mādayitavyaiḥ mādayitavyebhiḥ
Dativemādayitavyāya mādayitavyābhyām mādayitavyebhyaḥ
Ablativemādayitavyāt mādayitavyābhyām mādayitavyebhyaḥ
Genitivemādayitavyasya mādayitavyayoḥ mādayitavyānām
Locativemādayitavye mādayitavyayoḥ mādayitavyeṣu

Compound mādayitavya -

Adverb -mādayitavyam -mādayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria