Conjugation tables of mā_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmāyāmi māyāvaḥ māyāmaḥ
Secondmāyasi māyathaḥ māyatha
Thirdmāyati māyataḥ māyanti


MiddleSingularDualPlural
Firstmāye māyāvahe māyāmahe
Secondmāyase māyethe māyadhve
Thirdmāyate māyete māyante


PassiveSingularDualPlural
Firstmīye mīyāvahe mīyāmahe
Secondmīyase mīyethe mīyadhve
Thirdmīyate mīyete mīyante


Imperfect

ActiveSingularDualPlural
Firstamāyam amāyāva amāyāma
Secondamāyaḥ amāyatam amāyata
Thirdamāyat amāyatām amāyan


MiddleSingularDualPlural
Firstamāye amāyāvahi amāyāmahi
Secondamāyathāḥ amāyethām amāyadhvam
Thirdamāyata amāyetām amāyanta


PassiveSingularDualPlural
Firstamīye amīyāvahi amīyāmahi
Secondamīyathāḥ amīyethām amīyadhvam
Thirdamīyata amīyetām amīyanta


Optative

ActiveSingularDualPlural
Firstmāyeyam māyeva māyema
Secondmāyeḥ māyetam māyeta
Thirdmāyet māyetām māyeyuḥ


MiddleSingularDualPlural
Firstmāyeya māyevahi māyemahi
Secondmāyethāḥ māyeyāthām māyedhvam
Thirdmāyeta māyeyātām māyeran


PassiveSingularDualPlural
Firstmīyeya mīyevahi mīyemahi
Secondmīyethāḥ mīyeyāthām mīyedhvam
Thirdmīyeta mīyeyātām mīyeran


Imperative

ActiveSingularDualPlural
Firstmāyāni māyāva māyāma
Secondmāya māyatam māyata
Thirdmāyatu māyatām māyantu


MiddleSingularDualPlural
Firstmāyai māyāvahai māyāmahai
Secondmāyasva māyethām māyadhvam
Thirdmāyatām māyetām māyantām


PassiveSingularDualPlural
Firstmīyai mīyāvahai mīyāmahai
Secondmīyasva mīyethām mīyadhvam
Thirdmīyatām mīyetām mīyantām


Future

ActiveSingularDualPlural
Firstmāsyāmi māsyāvaḥ māsyāmaḥ
Secondmāsyasi māsyathaḥ māsyatha
Thirdmāsyati māsyataḥ māsyanti


MiddleSingularDualPlural
Firstmāsye māsyāvahe māsyāmahe
Secondmāsyase māsyethe māsyadhve
Thirdmāsyate māsyete māsyante


Periphrastic Future

ActiveSingularDualPlural
Firstmātāsmi mātāsvaḥ mātāsmaḥ
Secondmātāsi mātāsthaḥ mātāstha
Thirdmātā mātārau mātāraḥ


Perfect

ActiveSingularDualPlural
Firstmamau mamiva mamima
Secondmamitha mamātha mamathuḥ mama
Thirdmamau mamatuḥ mamuḥ


MiddleSingularDualPlural
Firstmame mamivahe mamimahe
Secondmamiṣe mamāthe mamidhve
Thirdmame mamāte mamire


Benedictive

ActiveSingularDualPlural
Firstmīyāsam mīyāsva mīyāsma
Secondmīyāḥ mīyāstam mīyāsta
Thirdmīyāt mīyāstām mīyāsuḥ

Participles

Past Passive Participle
mita m. n. mitā f.

Past Active Participle
mitavat m. n. mitavatī f.

Present Active Participle
māyat m. n. māyantī f.

Present Middle Participle
māyamāna m. n. māyamānā f.

Present Passive Participle
mīyamāna m. n. mīyamānā f.

Future Active Participle
māsyat m. n. māsyantī f.

Future Middle Participle
māsyamāna m. n. māsyamānā f.

Future Passive Participle
mātavya m. n. mātavyā f.

Future Passive Participle
meya m. n. meyā f.

Future Passive Participle
mānīya m. n. mānīyā f.

Perfect Active Participle
mamivas m. n. mamuṣī f.

Perfect Middle Participle
mamāna m. n. mamānā f.

Indeclinable forms

Infinitive
mātum

Absolutive
mitvā

Absolutive
-māya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstmāpayāmi māpayāvaḥ māpayāmaḥ
Secondmāpayasi māpayathaḥ māpayatha
Thirdmāpayati māpayataḥ māpayanti


MiddleSingularDualPlural
Firstmāpaye māpayāvahe māpayāmahe
Secondmāpayase māpayethe māpayadhve
Thirdmāpayate māpayete māpayante


PassiveSingularDualPlural
Firstmāpye māpyāvahe māpyāmahe
Secondmāpyase māpyethe māpyadhve
Thirdmāpyate māpyete māpyante


Imperfect

ActiveSingularDualPlural
Firstamāpayam amāpayāva amāpayāma
Secondamāpayaḥ amāpayatam amāpayata
Thirdamāpayat amāpayatām amāpayan


MiddleSingularDualPlural
Firstamāpaye amāpayāvahi amāpayāmahi
Secondamāpayathāḥ amāpayethām amāpayadhvam
Thirdamāpayata amāpayetām amāpayanta


PassiveSingularDualPlural
Firstamāpye amāpyāvahi amāpyāmahi
Secondamāpyathāḥ amāpyethām amāpyadhvam
Thirdamāpyata amāpyetām amāpyanta


Optative

ActiveSingularDualPlural
Firstmāpayeyam māpayeva māpayema
Secondmāpayeḥ māpayetam māpayeta
Thirdmāpayet māpayetām māpayeyuḥ


MiddleSingularDualPlural
Firstmāpayeya māpayevahi māpayemahi
Secondmāpayethāḥ māpayeyāthām māpayedhvam
Thirdmāpayeta māpayeyātām māpayeran


PassiveSingularDualPlural
Firstmāpyeya māpyevahi māpyemahi
Secondmāpyethāḥ māpyeyāthām māpyedhvam
Thirdmāpyeta māpyeyātām māpyeran


Imperative

ActiveSingularDualPlural
Firstmāpayāni māpayāva māpayāma
Secondmāpaya māpayatam māpayata
Thirdmāpayatu māpayatām māpayantu


MiddleSingularDualPlural
Firstmāpayai māpayāvahai māpayāmahai
Secondmāpayasva māpayethām māpayadhvam
Thirdmāpayatām māpayetām māpayantām


PassiveSingularDualPlural
Firstmāpyai māpyāvahai māpyāmahai
Secondmāpyasva māpyethām māpyadhvam
Thirdmāpyatām māpyetām māpyantām


Future

ActiveSingularDualPlural
Firstmāpayiṣyāmi māpayiṣyāvaḥ māpayiṣyāmaḥ
Secondmāpayiṣyasi māpayiṣyathaḥ māpayiṣyatha
Thirdmāpayiṣyati māpayiṣyataḥ māpayiṣyanti


MiddleSingularDualPlural
Firstmāpayiṣye māpayiṣyāvahe māpayiṣyāmahe
Secondmāpayiṣyase māpayiṣyethe māpayiṣyadhve
Thirdmāpayiṣyate māpayiṣyete māpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmāpayitāsmi māpayitāsvaḥ māpayitāsmaḥ
Secondmāpayitāsi māpayitāsthaḥ māpayitāstha
Thirdmāpayitā māpayitārau māpayitāraḥ

Participles

Past Passive Participle
māpita m. n. māpitā f.

Past Active Participle
māpitavat m. n. māpitavatī f.

Present Active Participle
māpayat m. n. māpayantī f.

Present Middle Participle
māpayamāna m. n. māpayamānā f.

Present Passive Participle
māpyamāna m. n. māpyamānā f.

Future Active Participle
māpayiṣyat m. n. māpayiṣyantī f.

Future Middle Participle
māpayiṣyamāṇa m. n. māpayiṣyamāṇā f.

Future Passive Participle
māpya m. n. māpyā f.

Future Passive Participle
māpanīya m. n. māpanīyā f.

Future Passive Participle
māpayitavya m. n. māpayitavyā f.

Indeclinable forms

Infinitive
māpayitum

Absolutive
māpayitvā

Absolutive
-māpya

Periphrastic Perfect
māpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria