Declension table of ?mitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mitavatī | mitavatyau | mitavatyaḥ |
Vocative | mitavati | mitavatyau | mitavatyaḥ |
Accusative | mitavatīm | mitavatyau | mitavatīḥ |
Instrumental | mitavatyā | mitavatībhyām | mitavatībhiḥ |
Dative | mitavatyai | mitavatībhyām | mitavatībhyaḥ |
Ablative | mitavatyāḥ | mitavatībhyām | mitavatībhyaḥ |
Genitive | mitavatyāḥ | mitavatyoḥ | mitavatīnām |
Locative | mitavatyām | mitavatyoḥ | mitavatīṣu |