Declension table of ?māpyamāna

Deva

NeuterSingularDualPlural
Nominativemāpyamānam māpyamāne māpyamānāni
Vocativemāpyamāna māpyamāne māpyamānāni
Accusativemāpyamānam māpyamāne māpyamānāni
Instrumentalmāpyamānena māpyamānābhyām māpyamānaiḥ
Dativemāpyamānāya māpyamānābhyām māpyamānebhyaḥ
Ablativemāpyamānāt māpyamānābhyām māpyamānebhyaḥ
Genitivemāpyamānasya māpyamānayoḥ māpyamānānām
Locativemāpyamāne māpyamānayoḥ māpyamāneṣu

Compound māpyamāna -

Adverb -māpyamānam -māpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria