Declension table of ?māpita

Deva

NeuterSingularDualPlural
Nominativemāpitam māpite māpitāni
Vocativemāpita māpite māpitāni
Accusativemāpitam māpite māpitāni
Instrumentalmāpitena māpitābhyām māpitaiḥ
Dativemāpitāya māpitābhyām māpitebhyaḥ
Ablativemāpitāt māpitābhyām māpitebhyaḥ
Genitivemāpitasya māpitayoḥ māpitānām
Locativemāpite māpitayoḥ māpiteṣu

Compound māpita -

Adverb -māpitam -māpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria