Declension table of ?māpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemāpayiṣyamāṇam māpayiṣyamāṇe māpayiṣyamāṇāni
Vocativemāpayiṣyamāṇa māpayiṣyamāṇe māpayiṣyamāṇāni
Accusativemāpayiṣyamāṇam māpayiṣyamāṇe māpayiṣyamāṇāni
Instrumentalmāpayiṣyamāṇena māpayiṣyamāṇābhyām māpayiṣyamāṇaiḥ
Dativemāpayiṣyamāṇāya māpayiṣyamāṇābhyām māpayiṣyamāṇebhyaḥ
Ablativemāpayiṣyamāṇāt māpayiṣyamāṇābhyām māpayiṣyamāṇebhyaḥ
Genitivemāpayiṣyamāṇasya māpayiṣyamāṇayoḥ māpayiṣyamāṇānām
Locativemāpayiṣyamāṇe māpayiṣyamāṇayoḥ māpayiṣyamāṇeṣu

Compound māpayiṣyamāṇa -

Adverb -māpayiṣyamāṇam -māpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria