Declension table of ?māpitavatī

Deva

FeminineSingularDualPlural
Nominativemāpitavatī māpitavatyau māpitavatyaḥ
Vocativemāpitavati māpitavatyau māpitavatyaḥ
Accusativemāpitavatīm māpitavatyau māpitavatīḥ
Instrumentalmāpitavatyā māpitavatībhyām māpitavatībhiḥ
Dativemāpitavatyai māpitavatībhyām māpitavatībhyaḥ
Ablativemāpitavatyāḥ māpitavatībhyām māpitavatībhyaḥ
Genitivemāpitavatyāḥ māpitavatyoḥ māpitavatīnām
Locativemāpitavatyām māpitavatyoḥ māpitavatīṣu

Compound māpitavati - māpitavatī -

Adverb -māpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria