Declension table of ?māpayitavyā

Deva

FeminineSingularDualPlural
Nominativemāpayitavyā māpayitavye māpayitavyāḥ
Vocativemāpayitavye māpayitavye māpayitavyāḥ
Accusativemāpayitavyām māpayitavye māpayitavyāḥ
Instrumentalmāpayitavyayā māpayitavyābhyām māpayitavyābhiḥ
Dativemāpayitavyāyai māpayitavyābhyām māpayitavyābhyaḥ
Ablativemāpayitavyāyāḥ māpayitavyābhyām māpayitavyābhyaḥ
Genitivemāpayitavyāyāḥ māpayitavyayoḥ māpayitavyānām
Locativemāpayitavyāyām māpayitavyayoḥ māpayitavyāsu

Adverb -māpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria