Declension table of ?mitavat

Deva

MasculineSingularDualPlural
Nominativemitavān mitavantau mitavantaḥ
Vocativemitavan mitavantau mitavantaḥ
Accusativemitavantam mitavantau mitavataḥ
Instrumentalmitavatā mitavadbhyām mitavadbhiḥ
Dativemitavate mitavadbhyām mitavadbhyaḥ
Ablativemitavataḥ mitavadbhyām mitavadbhyaḥ
Genitivemitavataḥ mitavatoḥ mitavatām
Locativemitavati mitavatoḥ mitavatsu

Compound mitavat -

Adverb -mitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria