Conjugation tables of ?maṇṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmaṇṭhāmi maṇṭhāvaḥ maṇṭhāmaḥ
Secondmaṇṭhasi maṇṭhathaḥ maṇṭhatha
Thirdmaṇṭhati maṇṭhataḥ maṇṭhanti


MiddleSingularDualPlural
Firstmaṇṭhe maṇṭhāvahe maṇṭhāmahe
Secondmaṇṭhase maṇṭhethe maṇṭhadhve
Thirdmaṇṭhate maṇṭhete maṇṭhante


PassiveSingularDualPlural
Firstmaṇṭhye maṇṭhyāvahe maṇṭhyāmahe
Secondmaṇṭhyase maṇṭhyethe maṇṭhyadhve
Thirdmaṇṭhyate maṇṭhyete maṇṭhyante


Imperfect

ActiveSingularDualPlural
Firstamaṇṭham amaṇṭhāva amaṇṭhāma
Secondamaṇṭhaḥ amaṇṭhatam amaṇṭhata
Thirdamaṇṭhat amaṇṭhatām amaṇṭhan


MiddleSingularDualPlural
Firstamaṇṭhe amaṇṭhāvahi amaṇṭhāmahi
Secondamaṇṭhathāḥ amaṇṭhethām amaṇṭhadhvam
Thirdamaṇṭhata amaṇṭhetām amaṇṭhanta


PassiveSingularDualPlural
Firstamaṇṭhye amaṇṭhyāvahi amaṇṭhyāmahi
Secondamaṇṭhyathāḥ amaṇṭhyethām amaṇṭhyadhvam
Thirdamaṇṭhyata amaṇṭhyetām amaṇṭhyanta


Optative

ActiveSingularDualPlural
Firstmaṇṭheyam maṇṭheva maṇṭhema
Secondmaṇṭheḥ maṇṭhetam maṇṭheta
Thirdmaṇṭhet maṇṭhetām maṇṭheyuḥ


MiddleSingularDualPlural
Firstmaṇṭheya maṇṭhevahi maṇṭhemahi
Secondmaṇṭhethāḥ maṇṭheyāthām maṇṭhedhvam
Thirdmaṇṭheta maṇṭheyātām maṇṭheran


PassiveSingularDualPlural
Firstmaṇṭhyeya maṇṭhyevahi maṇṭhyemahi
Secondmaṇṭhyethāḥ maṇṭhyeyāthām maṇṭhyedhvam
Thirdmaṇṭhyeta maṇṭhyeyātām maṇṭhyeran


Imperative

ActiveSingularDualPlural
Firstmaṇṭhāni maṇṭhāva maṇṭhāma
Secondmaṇṭha maṇṭhatam maṇṭhata
Thirdmaṇṭhatu maṇṭhatām maṇṭhantu


MiddleSingularDualPlural
Firstmaṇṭhai maṇṭhāvahai maṇṭhāmahai
Secondmaṇṭhasva maṇṭhethām maṇṭhadhvam
Thirdmaṇṭhatām maṇṭhetām maṇṭhantām


PassiveSingularDualPlural
Firstmaṇṭhyai maṇṭhyāvahai maṇṭhyāmahai
Secondmaṇṭhyasva maṇṭhyethām maṇṭhyadhvam
Thirdmaṇṭhyatām maṇṭhyetām maṇṭhyantām


Future

ActiveSingularDualPlural
Firstmaṇṭhiṣyāmi maṇṭhiṣyāvaḥ maṇṭhiṣyāmaḥ
Secondmaṇṭhiṣyasi maṇṭhiṣyathaḥ maṇṭhiṣyatha
Thirdmaṇṭhiṣyati maṇṭhiṣyataḥ maṇṭhiṣyanti


MiddleSingularDualPlural
Firstmaṇṭhiṣye maṇṭhiṣyāvahe maṇṭhiṣyāmahe
Secondmaṇṭhiṣyase maṇṭhiṣyethe maṇṭhiṣyadhve
Thirdmaṇṭhiṣyate maṇṭhiṣyete maṇṭhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmaṇṭhitāsmi maṇṭhitāsvaḥ maṇṭhitāsmaḥ
Secondmaṇṭhitāsi maṇṭhitāsthaḥ maṇṭhitāstha
Thirdmaṇṭhitā maṇṭhitārau maṇṭhitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamaṇṭha mamaṇṭhiva mamaṇṭhima
Secondmamaṇṭhitha mamaṇṭhathuḥ mamaṇṭha
Thirdmamaṇṭha mamaṇṭhatuḥ mamaṇṭhuḥ


MiddleSingularDualPlural
Firstmamaṇṭhe mamaṇṭhivahe mamaṇṭhimahe
Secondmamaṇṭhiṣe mamaṇṭhāthe mamaṇṭhidhve
Thirdmamaṇṭhe mamaṇṭhāte mamaṇṭhire


Benedictive

ActiveSingularDualPlural
Firstmaṇṭhyāsam maṇṭhyāsva maṇṭhyāsma
Secondmaṇṭhyāḥ maṇṭhyāstam maṇṭhyāsta
Thirdmaṇṭhyāt maṇṭhyāstām maṇṭhyāsuḥ

Participles

Past Passive Participle
maṇṭhita m. n. maṇṭhitā f.

Past Active Participle
maṇṭhitavat m. n. maṇṭhitavatī f.

Present Active Participle
maṇṭhat m. n. maṇṭhantī f.

Present Middle Participle
maṇṭhamāna m. n. maṇṭhamānā f.

Present Passive Participle
maṇṭhyamāna m. n. maṇṭhyamānā f.

Future Active Participle
maṇṭhiṣyat m. n. maṇṭhiṣyantī f.

Future Middle Participle
maṇṭhiṣyamāṇa m. n. maṇṭhiṣyamāṇā f.

Future Passive Participle
maṇṭhitavya m. n. maṇṭhitavyā f.

Future Passive Participle
maṇṭhya m. n. maṇṭhyā f.

Future Passive Participle
maṇṭhanīya m. n. maṇṭhanīyā f.

Perfect Active Participle
mamaṇṭhvas m. n. mamaṇṭhuṣī f.

Perfect Middle Participle
mamaṇṭhāna m. n. mamaṇṭhānā f.

Indeclinable forms

Infinitive
maṇṭhitum

Absolutive
maṇṭhitvā

Absolutive
-maṇṭhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria