Declension table of ?maṇṭhiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | maṇṭhiṣyamāṇam | maṇṭhiṣyamāṇe | maṇṭhiṣyamāṇāni |
Vocative | maṇṭhiṣyamāṇa | maṇṭhiṣyamāṇe | maṇṭhiṣyamāṇāni |
Accusative | maṇṭhiṣyamāṇam | maṇṭhiṣyamāṇe | maṇṭhiṣyamāṇāni |
Instrumental | maṇṭhiṣyamāṇena | maṇṭhiṣyamāṇābhyām | maṇṭhiṣyamāṇaiḥ |
Dative | maṇṭhiṣyamāṇāya | maṇṭhiṣyamāṇābhyām | maṇṭhiṣyamāṇebhyaḥ |
Ablative | maṇṭhiṣyamāṇāt | maṇṭhiṣyamāṇābhyām | maṇṭhiṣyamāṇebhyaḥ |
Genitive | maṇṭhiṣyamāṇasya | maṇṭhiṣyamāṇayoḥ | maṇṭhiṣyamāṇānām |
Locative | maṇṭhiṣyamāṇe | maṇṭhiṣyamāṇayoḥ | maṇṭhiṣyamāṇeṣu |