Declension table of ?maṇṭhitavya

Deva

MasculineSingularDualPlural
Nominativemaṇṭhitavyaḥ maṇṭhitavyau maṇṭhitavyāḥ
Vocativemaṇṭhitavya maṇṭhitavyau maṇṭhitavyāḥ
Accusativemaṇṭhitavyam maṇṭhitavyau maṇṭhitavyān
Instrumentalmaṇṭhitavyena maṇṭhitavyābhyām maṇṭhitavyaiḥ maṇṭhitavyebhiḥ
Dativemaṇṭhitavyāya maṇṭhitavyābhyām maṇṭhitavyebhyaḥ
Ablativemaṇṭhitavyāt maṇṭhitavyābhyām maṇṭhitavyebhyaḥ
Genitivemaṇṭhitavyasya maṇṭhitavyayoḥ maṇṭhitavyānām
Locativemaṇṭhitavye maṇṭhitavyayoḥ maṇṭhitavyeṣu

Compound maṇṭhitavya -

Adverb -maṇṭhitavyam -maṇṭhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria