Declension table of ?maṇṭhatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | maṇṭhan | maṇṭhantau | maṇṭhantaḥ |
Vocative | maṇṭhan | maṇṭhantau | maṇṭhantaḥ |
Accusative | maṇṭhantam | maṇṭhantau | maṇṭhataḥ |
Instrumental | maṇṭhatā | maṇṭhadbhyām | maṇṭhadbhiḥ |
Dative | maṇṭhate | maṇṭhadbhyām | maṇṭhadbhyaḥ |
Ablative | maṇṭhataḥ | maṇṭhadbhyām | maṇṭhadbhyaḥ |
Genitive | maṇṭhataḥ | maṇṭhatoḥ | maṇṭhatām |
Locative | maṇṭhati | maṇṭhatoḥ | maṇṭhatsu |