Declension table of ?maṇṭhat

Deva

MasculineSingularDualPlural
Nominativemaṇṭhan maṇṭhantau maṇṭhantaḥ
Vocativemaṇṭhan maṇṭhantau maṇṭhantaḥ
Accusativemaṇṭhantam maṇṭhantau maṇṭhataḥ
Instrumentalmaṇṭhatā maṇṭhadbhyām maṇṭhadbhiḥ
Dativemaṇṭhate maṇṭhadbhyām maṇṭhadbhyaḥ
Ablativemaṇṭhataḥ maṇṭhadbhyām maṇṭhadbhyaḥ
Genitivemaṇṭhataḥ maṇṭhatoḥ maṇṭhatām
Locativemaṇṭhati maṇṭhatoḥ maṇṭhatsu

Compound maṇṭhat -

Adverb -maṇṭhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria