Declension table of ?maṇṭhantī

Deva

FeminineSingularDualPlural
Nominativemaṇṭhantī maṇṭhantyau maṇṭhantyaḥ
Vocativemaṇṭhanti maṇṭhantyau maṇṭhantyaḥ
Accusativemaṇṭhantīm maṇṭhantyau maṇṭhantīḥ
Instrumentalmaṇṭhantyā maṇṭhantībhyām maṇṭhantībhiḥ
Dativemaṇṭhantyai maṇṭhantībhyām maṇṭhantībhyaḥ
Ablativemaṇṭhantyāḥ maṇṭhantībhyām maṇṭhantībhyaḥ
Genitivemaṇṭhantyāḥ maṇṭhantyoḥ maṇṭhantīnām
Locativemaṇṭhantyām maṇṭhantyoḥ maṇṭhantīṣu

Compound maṇṭhanti - maṇṭhantī -

Adverb -maṇṭhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria