Declension table of ?maṇṭhantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | maṇṭhantī | maṇṭhantyau | maṇṭhantyaḥ |
Vocative | maṇṭhanti | maṇṭhantyau | maṇṭhantyaḥ |
Accusative | maṇṭhantīm | maṇṭhantyau | maṇṭhantīḥ |
Instrumental | maṇṭhantyā | maṇṭhantībhyām | maṇṭhantībhiḥ |
Dative | maṇṭhantyai | maṇṭhantībhyām | maṇṭhantībhyaḥ |
Ablative | maṇṭhantyāḥ | maṇṭhantībhyām | maṇṭhantībhyaḥ |
Genitive | maṇṭhantyāḥ | maṇṭhantyoḥ | maṇṭhantīnām |
Locative | maṇṭhantyām | maṇṭhantyoḥ | maṇṭhantīṣu |