Declension table of ?maṇṭhanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | maṇṭhanīyaḥ | maṇṭhanīyau | maṇṭhanīyāḥ |
Vocative | maṇṭhanīya | maṇṭhanīyau | maṇṭhanīyāḥ |
Accusative | maṇṭhanīyam | maṇṭhanīyau | maṇṭhanīyān |
Instrumental | maṇṭhanīyena | maṇṭhanīyābhyām | maṇṭhanīyaiḥ maṇṭhanīyebhiḥ |
Dative | maṇṭhanīyāya | maṇṭhanīyābhyām | maṇṭhanīyebhyaḥ |
Ablative | maṇṭhanīyāt | maṇṭhanīyābhyām | maṇṭhanīyebhyaḥ |
Genitive | maṇṭhanīyasya | maṇṭhanīyayoḥ | maṇṭhanīyānām |
Locative | maṇṭhanīye | maṇṭhanīyayoḥ | maṇṭhanīyeṣu |