Declension table of ?maṇṭhiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | maṇṭhiṣyantī | maṇṭhiṣyantyau | maṇṭhiṣyantyaḥ |
Vocative | maṇṭhiṣyanti | maṇṭhiṣyantyau | maṇṭhiṣyantyaḥ |
Accusative | maṇṭhiṣyantīm | maṇṭhiṣyantyau | maṇṭhiṣyantīḥ |
Instrumental | maṇṭhiṣyantyā | maṇṭhiṣyantībhyām | maṇṭhiṣyantībhiḥ |
Dative | maṇṭhiṣyantyai | maṇṭhiṣyantībhyām | maṇṭhiṣyantībhyaḥ |
Ablative | maṇṭhiṣyantyāḥ | maṇṭhiṣyantībhyām | maṇṭhiṣyantībhyaḥ |
Genitive | maṇṭhiṣyantyāḥ | maṇṭhiṣyantyoḥ | maṇṭhiṣyantīnām |
Locative | maṇṭhiṣyantyām | maṇṭhiṣyantyoḥ | maṇṭhiṣyantīṣu |