Declension table of ?maṇṭhiṣyantī

Deva

FeminineSingularDualPlural
Nominativemaṇṭhiṣyantī maṇṭhiṣyantyau maṇṭhiṣyantyaḥ
Vocativemaṇṭhiṣyanti maṇṭhiṣyantyau maṇṭhiṣyantyaḥ
Accusativemaṇṭhiṣyantīm maṇṭhiṣyantyau maṇṭhiṣyantīḥ
Instrumentalmaṇṭhiṣyantyā maṇṭhiṣyantībhyām maṇṭhiṣyantībhiḥ
Dativemaṇṭhiṣyantyai maṇṭhiṣyantībhyām maṇṭhiṣyantībhyaḥ
Ablativemaṇṭhiṣyantyāḥ maṇṭhiṣyantībhyām maṇṭhiṣyantībhyaḥ
Genitivemaṇṭhiṣyantyāḥ maṇṭhiṣyantyoḥ maṇṭhiṣyantīnām
Locativemaṇṭhiṣyantyām maṇṭhiṣyantyoḥ maṇṭhiṣyantīṣu

Compound maṇṭhiṣyanti - maṇṭhiṣyantī -

Adverb -maṇṭhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria