Declension table of ?maṇṭhiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | maṇṭhiṣyamāṇā | maṇṭhiṣyamāṇe | maṇṭhiṣyamāṇāḥ |
Vocative | maṇṭhiṣyamāṇe | maṇṭhiṣyamāṇe | maṇṭhiṣyamāṇāḥ |
Accusative | maṇṭhiṣyamāṇām | maṇṭhiṣyamāṇe | maṇṭhiṣyamāṇāḥ |
Instrumental | maṇṭhiṣyamāṇayā | maṇṭhiṣyamāṇābhyām | maṇṭhiṣyamāṇābhiḥ |
Dative | maṇṭhiṣyamāṇāyai | maṇṭhiṣyamāṇābhyām | maṇṭhiṣyamāṇābhyaḥ |
Ablative | maṇṭhiṣyamāṇāyāḥ | maṇṭhiṣyamāṇābhyām | maṇṭhiṣyamāṇābhyaḥ |
Genitive | maṇṭhiṣyamāṇāyāḥ | maṇṭhiṣyamāṇayoḥ | maṇṭhiṣyamāṇānām |
Locative | maṇṭhiṣyamāṇāyām | maṇṭhiṣyamāṇayoḥ | maṇṭhiṣyamāṇāsu |