Declension table of ?maṇṭhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemaṇṭhiṣyamāṇā maṇṭhiṣyamāṇe maṇṭhiṣyamāṇāḥ
Vocativemaṇṭhiṣyamāṇe maṇṭhiṣyamāṇe maṇṭhiṣyamāṇāḥ
Accusativemaṇṭhiṣyamāṇām maṇṭhiṣyamāṇe maṇṭhiṣyamāṇāḥ
Instrumentalmaṇṭhiṣyamāṇayā maṇṭhiṣyamāṇābhyām maṇṭhiṣyamāṇābhiḥ
Dativemaṇṭhiṣyamāṇāyai maṇṭhiṣyamāṇābhyām maṇṭhiṣyamāṇābhyaḥ
Ablativemaṇṭhiṣyamāṇāyāḥ maṇṭhiṣyamāṇābhyām maṇṭhiṣyamāṇābhyaḥ
Genitivemaṇṭhiṣyamāṇāyāḥ maṇṭhiṣyamāṇayoḥ maṇṭhiṣyamāṇānām
Locativemaṇṭhiṣyamāṇāyām maṇṭhiṣyamāṇayoḥ maṇṭhiṣyamāṇāsu

Adverb -maṇṭhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria