Conjugation tables of mṛc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmṛcyāmi mṛcyāvaḥ mṛcyāmaḥ
Secondmṛcyasi mṛcyathaḥ mṛcyatha
Thirdmṛcyati mṛcyataḥ mṛcyanti


MiddleSingularDualPlural
Firstmṛcye mṛcyāvahe mṛcyāmahe
Secondmṛcyase mṛcyethe mṛcyadhve
Thirdmṛcyate mṛcyete mṛcyante


PassiveSingularDualPlural
Firstmṛcye mṛcyāvahe mṛcyāmahe
Secondmṛcyase mṛcyethe mṛcyadhve
Thirdmṛcyate mṛcyete mṛcyante


Imperfect

ActiveSingularDualPlural
Firstamṛcyam amṛcyāva amṛcyāma
Secondamṛcyaḥ amṛcyatam amṛcyata
Thirdamṛcyat amṛcyatām amṛcyan


MiddleSingularDualPlural
Firstamṛcye amṛcyāvahi amṛcyāmahi
Secondamṛcyathāḥ amṛcyethām amṛcyadhvam
Thirdamṛcyata amṛcyetām amṛcyanta


PassiveSingularDualPlural
Firstamṛcye amṛcyāvahi amṛcyāmahi
Secondamṛcyathāḥ amṛcyethām amṛcyadhvam
Thirdamṛcyata amṛcyetām amṛcyanta


Optative

ActiveSingularDualPlural
Firstmṛcyeyam mṛcyeva mṛcyema
Secondmṛcyeḥ mṛcyetam mṛcyeta
Thirdmṛcyet mṛcyetām mṛcyeyuḥ


MiddleSingularDualPlural
Firstmṛcyeya mṛcyevahi mṛcyemahi
Secondmṛcyethāḥ mṛcyeyāthām mṛcyedhvam
Thirdmṛcyeta mṛcyeyātām mṛcyeran


PassiveSingularDualPlural
Firstmṛcyeya mṛcyevahi mṛcyemahi
Secondmṛcyethāḥ mṛcyeyāthām mṛcyedhvam
Thirdmṛcyeta mṛcyeyātām mṛcyeran


Imperative

ActiveSingularDualPlural
Firstmṛcyāni mṛcyāva mṛcyāma
Secondmṛcya mṛcyatam mṛcyata
Thirdmṛcyatu mṛcyatām mṛcyantu


MiddleSingularDualPlural
Firstmṛcyai mṛcyāvahai mṛcyāmahai
Secondmṛcyasva mṛcyethām mṛcyadhvam
Thirdmṛcyatām mṛcyetām mṛcyantām


PassiveSingularDualPlural
Firstmṛcyai mṛcyāvahai mṛcyāmahai
Secondmṛcyasva mṛcyethām mṛcyadhvam
Thirdmṛcyatām mṛcyetām mṛcyantām


Future

ActiveSingularDualPlural
Firstmarciṣyāmi marciṣyāvaḥ marciṣyāmaḥ
Secondmarciṣyasi marciṣyathaḥ marciṣyatha
Thirdmarciṣyati marciṣyataḥ marciṣyanti


MiddleSingularDualPlural
Firstmarciṣye marciṣyāvahe marciṣyāmahe
Secondmarciṣyase marciṣyethe marciṣyadhve
Thirdmarciṣyate marciṣyete marciṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmarcitāsmi marcitāsvaḥ marcitāsmaḥ
Secondmarcitāsi marcitāsthaḥ marcitāstha
Thirdmarcitā marcitārau marcitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamarca mamṛciva mamṛcima
Secondmamarcitha mamṛcathuḥ mamṛca
Thirdmamarca mamṛcatuḥ mamṛcuḥ


MiddleSingularDualPlural
Firstmamṛce mamṛcivahe mamṛcimahe
Secondmamṛciṣe mamṛcāthe mamṛcidhve
Thirdmamṛce mamṛcāte mamṛcire


Benedictive

ActiveSingularDualPlural
Firstmṛcyāsam mṛcyāsva mṛcyāsma
Secondmṛcyāḥ mṛcyāstam mṛcyāsta
Thirdmṛcyāt mṛcyāstām mṛcyāsuḥ

Participles

Past Passive Participle
mṛkta m. n. mṛktā f.

Past Active Participle
mṛktavat m. n. mṛktavatī f.

Present Active Participle
mṛcyat m. n. mṛcyantī f.

Present Middle Participle
mṛcyamāna m. n. mṛcyamānā f.

Present Passive Participle
mṛcyamāna m. n. mṛcyamānā f.

Future Active Participle
marciṣyat m. n. marciṣyantī f.

Future Middle Participle
marciṣyamāṇa m. n. marciṣyamāṇā f.

Future Passive Participle
marcitavya m. n. marcitavyā f.

Future Passive Participle
mṛkya m. n. mṛkyā f.

Future Passive Participle
marcanīya m. n. marcanīyā f.

Perfect Active Participle
mamṛcvas m. n. mamṛcuṣī f.

Perfect Middle Participle
mamṛcāna m. n. mamṛcānā f.

Indeclinable forms

Infinitive
marcitum

Absolutive
mṛktvā

Absolutive
-mṛcya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria