Declension table of ?marciṣyat

Deva

NeuterSingularDualPlural
Nominativemarciṣyat marciṣyantī marciṣyatī marciṣyanti
Vocativemarciṣyat marciṣyantī marciṣyatī marciṣyanti
Accusativemarciṣyat marciṣyantī marciṣyatī marciṣyanti
Instrumentalmarciṣyatā marciṣyadbhyām marciṣyadbhiḥ
Dativemarciṣyate marciṣyadbhyām marciṣyadbhyaḥ
Ablativemarciṣyataḥ marciṣyadbhyām marciṣyadbhyaḥ
Genitivemarciṣyataḥ marciṣyatoḥ marciṣyatām
Locativemarciṣyati marciṣyatoḥ marciṣyatsu

Adverb -marciṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria