Declension table of ?marcitavya

Deva

NeuterSingularDualPlural
Nominativemarcitavyam marcitavye marcitavyāni
Vocativemarcitavya marcitavye marcitavyāni
Accusativemarcitavyam marcitavye marcitavyāni
Instrumentalmarcitavyena marcitavyābhyām marcitavyaiḥ
Dativemarcitavyāya marcitavyābhyām marcitavyebhyaḥ
Ablativemarcitavyāt marcitavyābhyām marcitavyebhyaḥ
Genitivemarcitavyasya marcitavyayoḥ marcitavyānām
Locativemarcitavye marcitavyayoḥ marcitavyeṣu

Compound marcitavya -

Adverb -marcitavyam -marcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria