Declension table of ?marcitavyā

Deva

FeminineSingularDualPlural
Nominativemarcitavyā marcitavye marcitavyāḥ
Vocativemarcitavye marcitavye marcitavyāḥ
Accusativemarcitavyām marcitavye marcitavyāḥ
Instrumentalmarcitavyayā marcitavyābhyām marcitavyābhiḥ
Dativemarcitavyāyai marcitavyābhyām marcitavyābhyaḥ
Ablativemarcitavyāyāḥ marcitavyābhyām marcitavyābhyaḥ
Genitivemarcitavyāyāḥ marcitavyayoḥ marcitavyānām
Locativemarcitavyāyām marcitavyayoḥ marcitavyāsu

Adverb -marcitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria