Declension table of ?marcitavya

Deva

MasculineSingularDualPlural
Nominativemarcitavyaḥ marcitavyau marcitavyāḥ
Vocativemarcitavya marcitavyau marcitavyāḥ
Accusativemarcitavyam marcitavyau marcitavyān
Instrumentalmarcitavyena marcitavyābhyām marcitavyaiḥ marcitavyebhiḥ
Dativemarcitavyāya marcitavyābhyām marcitavyebhyaḥ
Ablativemarcitavyāt marcitavyābhyām marcitavyebhyaḥ
Genitivemarcitavyasya marcitavyayoḥ marcitavyānām
Locativemarcitavye marcitavyayoḥ marcitavyeṣu

Compound marcitavya -

Adverb -marcitavyam -marcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria