Declension table of ?mṛcyamāna

Deva

MasculineSingularDualPlural
Nominativemṛcyamānaḥ mṛcyamānau mṛcyamānāḥ
Vocativemṛcyamāna mṛcyamānau mṛcyamānāḥ
Accusativemṛcyamānam mṛcyamānau mṛcyamānān
Instrumentalmṛcyamānena mṛcyamānābhyām mṛcyamānaiḥ mṛcyamānebhiḥ
Dativemṛcyamānāya mṛcyamānābhyām mṛcyamānebhyaḥ
Ablativemṛcyamānāt mṛcyamānābhyām mṛcyamānebhyaḥ
Genitivemṛcyamānasya mṛcyamānayoḥ mṛcyamānānām
Locativemṛcyamāne mṛcyamānayoḥ mṛcyamāneṣu

Compound mṛcyamāna -

Adverb -mṛcyamānam -mṛcyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria