Declension table of ?marciṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemarciṣyamāṇaḥ marciṣyamāṇau marciṣyamāṇāḥ
Vocativemarciṣyamāṇa marciṣyamāṇau marciṣyamāṇāḥ
Accusativemarciṣyamāṇam marciṣyamāṇau marciṣyamāṇān
Instrumentalmarciṣyamāṇena marciṣyamāṇābhyām marciṣyamāṇaiḥ marciṣyamāṇebhiḥ
Dativemarciṣyamāṇāya marciṣyamāṇābhyām marciṣyamāṇebhyaḥ
Ablativemarciṣyamāṇāt marciṣyamāṇābhyām marciṣyamāṇebhyaḥ
Genitivemarciṣyamāṇasya marciṣyamāṇayoḥ marciṣyamāṇānām
Locativemarciṣyamāṇe marciṣyamāṇayoḥ marciṣyamāṇeṣu

Compound marciṣyamāṇa -

Adverb -marciṣyamāṇam -marciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria