Declension table of ?mṛktavatī

Deva

FeminineSingularDualPlural
Nominativemṛktavatī mṛktavatyau mṛktavatyaḥ
Vocativemṛktavati mṛktavatyau mṛktavatyaḥ
Accusativemṛktavatīm mṛktavatyau mṛktavatīḥ
Instrumentalmṛktavatyā mṛktavatībhyām mṛktavatībhiḥ
Dativemṛktavatyai mṛktavatībhyām mṛktavatībhyaḥ
Ablativemṛktavatyāḥ mṛktavatībhyām mṛktavatībhyaḥ
Genitivemṛktavatyāḥ mṛktavatyoḥ mṛktavatīnām
Locativemṛktavatyām mṛktavatyoḥ mṛktavatīṣu

Compound mṛktavati - mṛktavatī -

Adverb -mṛktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria