Conjugation tables of las

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstlasayāmi lasayāvaḥ lasayāmaḥ
Secondlasayasi lasayathaḥ lasayatha
Thirdlasayati lasayataḥ lasayanti


PassiveSingularDualPlural
Firstlasye lasyāvahe lasyāmahe
Secondlasyase lasyethe lasyadhve
Thirdlasyate lasyete lasyante


Imperfect

ActiveSingularDualPlural
Firstalasayam alasayāva alasayāma
Secondalasayaḥ alasayatam alasayata
Thirdalasayat alasayatām alasayan


PassiveSingularDualPlural
Firstalasye alasyāvahi alasyāmahi
Secondalasyathāḥ alasyethām alasyadhvam
Thirdalasyata alasyetām alasyanta


Optative

ActiveSingularDualPlural
Firstlasayeyam lasayeva lasayema
Secondlasayeḥ lasayetam lasayeta
Thirdlasayet lasayetām lasayeyuḥ


PassiveSingularDualPlural
Firstlasyeya lasyevahi lasyemahi
Secondlasyethāḥ lasyeyāthām lasyedhvam
Thirdlasyeta lasyeyātām lasyeran


Imperative

ActiveSingularDualPlural
Firstlasayāni lasayāva lasayāma
Secondlasaya lasayatam lasayata
Thirdlasayatu lasayatām lasayantu


PassiveSingularDualPlural
Firstlasyai lasyāvahai lasyāmahai
Secondlasyasva lasyethām lasyadhvam
Thirdlasyatām lasyetām lasyantām


Future

ActiveSingularDualPlural
Firstlasayiṣyāmi lasayiṣyāvaḥ lasayiṣyāmaḥ
Secondlasayiṣyasi lasayiṣyathaḥ lasayiṣyatha
Thirdlasayiṣyati lasayiṣyataḥ lasayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstlasayitāsmi lasayitāsvaḥ lasayitāsmaḥ
Secondlasayitāsi lasayitāsthaḥ lasayitāstha
Thirdlasayitā lasayitārau lasayitāraḥ

Participles

Past Passive Participle
lasita m. n. lasitā f.

Past Active Participle
lasitavat m. n. lasitavatī f.

Present Active Participle
lasayat m. n. lasayantī f.

Present Passive Participle
lasyamāna m. n. lasyamānā f.

Future Active Participle
lasayiṣyat m. n. lasayiṣyantī f.

Future Passive Participle
lasayitavya m. n. lasayitavyā f.

Future Passive Participle
lasya m. n. lasyā f.

Future Passive Participle
lasanīya m. n. lasanīyā f.

Indeclinable forms

Infinitive
lasayitum

Absolutive
lasayitvā

Absolutive
-lasayya

Periphrastic Perfect
lasayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstlāsayāmi lāsayāvaḥ lāsayāmaḥ
Secondlāsayasi lāsayathaḥ lāsayatha
Thirdlāsayati lāsayataḥ lāsayanti


MiddleSingularDualPlural
Firstlāsaye lāsayāvahe lāsayāmahe
Secondlāsayase lāsayethe lāsayadhve
Thirdlāsayate lāsayete lāsayante


PassiveSingularDualPlural
Firstlāsye lāsyāvahe lāsyāmahe
Secondlāsyase lāsyethe lāsyadhve
Thirdlāsyate lāsyete lāsyante


Imperfect

ActiveSingularDualPlural
Firstalāsayam alāsayāva alāsayāma
Secondalāsayaḥ alāsayatam alāsayata
Thirdalāsayat alāsayatām alāsayan


MiddleSingularDualPlural
Firstalāsaye alāsayāvahi alāsayāmahi
Secondalāsayathāḥ alāsayethām alāsayadhvam
Thirdalāsayata alāsayetām alāsayanta


PassiveSingularDualPlural
Firstalāsye alāsyāvahi alāsyāmahi
Secondalāsyathāḥ alāsyethām alāsyadhvam
Thirdalāsyata alāsyetām alāsyanta


Optative

ActiveSingularDualPlural
Firstlāsayeyam lāsayeva lāsayema
Secondlāsayeḥ lāsayetam lāsayeta
Thirdlāsayet lāsayetām lāsayeyuḥ


MiddleSingularDualPlural
Firstlāsayeya lāsayevahi lāsayemahi
Secondlāsayethāḥ lāsayeyāthām lāsayedhvam
Thirdlāsayeta lāsayeyātām lāsayeran


PassiveSingularDualPlural
Firstlāsyeya lāsyevahi lāsyemahi
Secondlāsyethāḥ lāsyeyāthām lāsyedhvam
Thirdlāsyeta lāsyeyātām lāsyeran


Imperative

ActiveSingularDualPlural
Firstlāsayāni lāsayāva lāsayāma
Secondlāsaya lāsayatam lāsayata
Thirdlāsayatu lāsayatām lāsayantu


MiddleSingularDualPlural
Firstlāsayai lāsayāvahai lāsayāmahai
Secondlāsayasva lāsayethām lāsayadhvam
Thirdlāsayatām lāsayetām lāsayantām


PassiveSingularDualPlural
Firstlāsyai lāsyāvahai lāsyāmahai
Secondlāsyasva lāsyethām lāsyadhvam
Thirdlāsyatām lāsyetām lāsyantām


Future

ActiveSingularDualPlural
Firstlāsayiṣyāmi lāsayiṣyāvaḥ lāsayiṣyāmaḥ
Secondlāsayiṣyasi lāsayiṣyathaḥ lāsayiṣyatha
Thirdlāsayiṣyati lāsayiṣyataḥ lāsayiṣyanti


MiddleSingularDualPlural
Firstlāsayiṣye lāsayiṣyāvahe lāsayiṣyāmahe
Secondlāsayiṣyase lāsayiṣyethe lāsayiṣyadhve
Thirdlāsayiṣyate lāsayiṣyete lāsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstlāsayitāsmi lāsayitāsvaḥ lāsayitāsmaḥ
Secondlāsayitāsi lāsayitāsthaḥ lāsayitāstha
Thirdlāsayitā lāsayitārau lāsayitāraḥ

Participles

Past Passive Participle
lāsita m. n. lāsitā f.

Past Active Participle
lāsitavat m. n. lāsitavatī f.

Present Active Participle
lāsayat m. n. lāsayantī f.

Present Middle Participle
lāsayamāna m. n. lāsayamānā f.

Present Passive Participle
lāsyamāna m. n. lāsyamānā f.

Future Active Participle
lāsayiṣyat m. n. lāsayiṣyantī f.

Future Middle Participle
lāsayiṣyamāṇa m. n. lāsayiṣyamāṇā f.

Future Passive Participle
lāsya m. n. lāsyā f.

Future Passive Participle
lāsanīya m. n. lāsanīyā f.

Future Passive Participle
lāsayitavya m. n. lāsayitavyā f.

Indeclinable forms

Infinitive
lāsayitum

Absolutive
lāsayitvā

Absolutive
-lāsya

Periphrastic Perfect
lāsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria