Declension table of ?lāsayiṣyantī

Deva

FeminineSingularDualPlural
Nominativelāsayiṣyantī lāsayiṣyantyau lāsayiṣyantyaḥ
Vocativelāsayiṣyanti lāsayiṣyantyau lāsayiṣyantyaḥ
Accusativelāsayiṣyantīm lāsayiṣyantyau lāsayiṣyantīḥ
Instrumentallāsayiṣyantyā lāsayiṣyantībhyām lāsayiṣyantībhiḥ
Dativelāsayiṣyantyai lāsayiṣyantībhyām lāsayiṣyantībhyaḥ
Ablativelāsayiṣyantyāḥ lāsayiṣyantībhyām lāsayiṣyantībhyaḥ
Genitivelāsayiṣyantyāḥ lāsayiṣyantyoḥ lāsayiṣyantīnām
Locativelāsayiṣyantyām lāsayiṣyantyoḥ lāsayiṣyantīṣu

Compound lāsayiṣyanti - lāsayiṣyantī -

Adverb -lāsayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria