Declension table of ?lāsitā

Deva

FeminineSingularDualPlural
Nominativelāsitā lāsite lāsitāḥ
Vocativelāsite lāsite lāsitāḥ
Accusativelāsitām lāsite lāsitāḥ
Instrumentallāsitayā lāsitābhyām lāsitābhiḥ
Dativelāsitāyai lāsitābhyām lāsitābhyaḥ
Ablativelāsitāyāḥ lāsitābhyām lāsitābhyaḥ
Genitivelāsitāyāḥ lāsitayoḥ lāsitānām
Locativelāsitāyām lāsitayoḥ lāsitāsu

Adverb -lāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria