Declension table of ?lasitavatī

Deva

FeminineSingularDualPlural
Nominativelasitavatī lasitavatyau lasitavatyaḥ
Vocativelasitavati lasitavatyau lasitavatyaḥ
Accusativelasitavatīm lasitavatyau lasitavatīḥ
Instrumentallasitavatyā lasitavatībhyām lasitavatībhiḥ
Dativelasitavatyai lasitavatībhyām lasitavatībhyaḥ
Ablativelasitavatyāḥ lasitavatībhyām lasitavatībhyaḥ
Genitivelasitavatyāḥ lasitavatyoḥ lasitavatīnām
Locativelasitavatyām lasitavatyoḥ lasitavatīṣu

Compound lasitavati - lasitavatī -

Adverb -lasitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria