Declension table of ?lāsayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelāsayiṣyamāṇam lāsayiṣyamāṇe lāsayiṣyamāṇāni
Vocativelāsayiṣyamāṇa lāsayiṣyamāṇe lāsayiṣyamāṇāni
Accusativelāsayiṣyamāṇam lāsayiṣyamāṇe lāsayiṣyamāṇāni
Instrumentallāsayiṣyamāṇena lāsayiṣyamāṇābhyām lāsayiṣyamāṇaiḥ
Dativelāsayiṣyamāṇāya lāsayiṣyamāṇābhyām lāsayiṣyamāṇebhyaḥ
Ablativelāsayiṣyamāṇāt lāsayiṣyamāṇābhyām lāsayiṣyamāṇebhyaḥ
Genitivelāsayiṣyamāṇasya lāsayiṣyamāṇayoḥ lāsayiṣyamāṇānām
Locativelāsayiṣyamāṇe lāsayiṣyamāṇayoḥ lāsayiṣyamāṇeṣu

Compound lāsayiṣyamāṇa -

Adverb -lāsayiṣyamāṇam -lāsayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria