Declension table of ?lāsayitavya

Deva

MasculineSingularDualPlural
Nominativelāsayitavyaḥ lāsayitavyau lāsayitavyāḥ
Vocativelāsayitavya lāsayitavyau lāsayitavyāḥ
Accusativelāsayitavyam lāsayitavyau lāsayitavyān
Instrumentallāsayitavyena lāsayitavyābhyām lāsayitavyaiḥ lāsayitavyebhiḥ
Dativelāsayitavyāya lāsayitavyābhyām lāsayitavyebhyaḥ
Ablativelāsayitavyāt lāsayitavyābhyām lāsayitavyebhyaḥ
Genitivelāsayitavyasya lāsayitavyayoḥ lāsayitavyānām
Locativelāsayitavye lāsayitavyayoḥ lāsayitavyeṣu

Compound lāsayitavya -

Adverb -lāsayitavyam -lāsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria