तिङन्तावली लस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलसयति लसयतः लसयन्ति
मध्यमलसयसि लसयथः लसयथ
उत्तमलसयामि लसयावः लसयामः


कर्मणिएकद्विबहु
प्रथमलस्यते लस्येते लस्यन्ते
मध्यमलस्यसे लस्येथे लस्यध्वे
उत्तमलस्ये लस्यावहे लस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलसयत् अलसयताम् अलसयन्
मध्यमअलसयः अलसयतम् अलसयत
उत्तमअलसयम् अलसयाव अलसयाम


कर्मणिएकद्विबहु
प्रथमअलस्यत अलस्येताम् अलस्यन्त
मध्यमअलस्यथाः अलस्येथाम् अलस्यध्वम्
उत्तमअलस्ये अलस्यावहि अलस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलसयेत् लसयेताम् लसयेयुः
मध्यमलसयेः लसयेतम् लसयेत
उत्तमलसयेयम् लसयेव लसयेम


कर्मणिएकद्विबहु
प्रथमलस्येत लस्येयाताम् लस्येरन्
मध्यमलस्येथाः लस्येयाथाम् लस्येध्वम्
उत्तमलस्येय लस्येवहि लस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलसयतु लसयताम् लसयन्तु
मध्यमलसय लसयतम् लसयत
उत्तमलसयानि लसयाव लसयाम


कर्मणिएकद्विबहु
प्रथमलस्यताम् लस्येताम् लस्यन्ताम्
मध्यमलस्यस्व लस्येथाम् लस्यध्वम्
उत्तमलस्यै लस्यावहै लस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलसयिष्यति लसयिष्यतः लसयिष्यन्ति
मध्यमलसयिष्यसि लसयिष्यथः लसयिष्यथ
उत्तमलसयिष्यामि लसयिष्यावः लसयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमलसयिता लसयितारौ लसयितारः
मध्यमलसयितासि लसयितास्थः लसयितास्थ
उत्तमलसयितास्मि लसयितास्वः लसयितास्मः

कृदन्त

क्त
लसित m. n. लसिता f.

क्तवतु
लसितवत् m. n. लसितवती f.

शतृ
लसयत् m. n. लसयन्ती f.

शानच् कर्मणि
लस्यमान m. n. लस्यमाना f.

लुडादेश पर
लसयिष्यत् m. n. लसयिष्यन्ती f.

तव्य
लसयितव्य m. n. लसयितव्या f.

यत्
लस्य m. n. लस्या f.

अनीयर्
लसनीय m. n. लसनीया f.

अव्यय

तुमुन्
लसयितुम्

क्त्वा
लसयित्वा

ल्यप्
॰लसय्य

लिट्
लसयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमलासयति लासयतः लासयन्ति
मध्यमलासयसि लासयथः लासयथ
उत्तमलासयामि लासयावः लासयामः


आत्मनेपदेएकद्विबहु
प्रथमलासयते लासयेते लासयन्ते
मध्यमलासयसे लासयेथे लासयध्वे
उत्तमलासये लासयावहे लासयामहे


कर्मणिएकद्विबहु
प्रथमलास्यते लास्येते लास्यन्ते
मध्यमलास्यसे लास्येथे लास्यध्वे
उत्तमलास्ये लास्यावहे लास्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलासयत् अलासयताम् अलासयन्
मध्यमअलासयः अलासयतम् अलासयत
उत्तमअलासयम् अलासयाव अलासयाम


आत्मनेपदेएकद्विबहु
प्रथमअलासयत अलासयेताम् अलासयन्त
मध्यमअलासयथाः अलासयेथाम् अलासयध्वम्
उत्तमअलासये अलासयावहि अलासयामहि


कर्मणिएकद्विबहु
प्रथमअलास्यत अलास्येताम् अलास्यन्त
मध्यमअलास्यथाः अलास्येथाम् अलास्यध्वम्
उत्तमअलास्ये अलास्यावहि अलास्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलासयेत् लासयेताम् लासयेयुः
मध्यमलासयेः लासयेतम् लासयेत
उत्तमलासयेयम् लासयेव लासयेम


आत्मनेपदेएकद्विबहु
प्रथमलासयेत लासयेयाताम् लासयेरन्
मध्यमलासयेथाः लासयेयाथाम् लासयेध्वम्
उत्तमलासयेय लासयेवहि लासयेमहि


कर्मणिएकद्विबहु
प्रथमलास्येत लास्येयाताम् लास्येरन्
मध्यमलास्येथाः लास्येयाथाम् लास्येध्वम्
उत्तमलास्येय लास्येवहि लास्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलासयतु लासयताम् लासयन्तु
मध्यमलासय लासयतम् लासयत
उत्तमलासयानि लासयाव लासयाम


आत्मनेपदेएकद्विबहु
प्रथमलासयताम् लासयेताम् लासयन्ताम्
मध्यमलासयस्व लासयेथाम् लासयध्वम्
उत्तमलासयै लासयावहै लासयामहै


कर्मणिएकद्विबहु
प्रथमलास्यताम् लास्येताम् लास्यन्ताम्
मध्यमलास्यस्व लास्येथाम् लास्यध्वम्
उत्तमलास्यै लास्यावहै लास्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलासयिष्यति लासयिष्यतः लासयिष्यन्ति
मध्यमलासयिष्यसि लासयिष्यथः लासयिष्यथ
उत्तमलासयिष्यामि लासयिष्यावः लासयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलासयिष्यते लासयिष्येते लासयिष्यन्ते
मध्यमलासयिष्यसे लासयिष्येथे लासयिष्यध्वे
उत्तमलासयिष्ये लासयिष्यावहे लासयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलासयिता लासयितारौ लासयितारः
मध्यमलासयितासि लासयितास्थः लासयितास्थ
उत्तमलासयितास्मि लासयितास्वः लासयितास्मः

कृदन्त

क्त
लासित m. n. लासिता f.

क्तवतु
लासितवत् m. n. लासितवती f.

शतृ
लासयत् m. n. लासयन्ती f.

शानच्
लासयमान m. n. लासयमाना f.

शानच् कर्मणि
लास्यमान m. n. लास्यमाना f.

लुडादेश पर
लासयिष्यत् m. n. लासयिष्यन्ती f.

लुडादेश आत्म
लासयिष्यमाण m. n. लासयिष्यमाणा f.

यत्
लास्य m. n. लास्या f.

अनीयर्
लासनीय m. n. लासनीया f.

तव्य
लासयितव्य m. n. लासयितव्या f.

अव्यय

तुमुन्
लासयितुम्

क्त्वा
लासयित्वा

ल्यप्
॰लास्य

लिट्
लासयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria