Declension table of ?lāsayat

Deva

MasculineSingularDualPlural
Nominativelāsayan lāsayantau lāsayantaḥ
Vocativelāsayan lāsayantau lāsayantaḥ
Accusativelāsayantam lāsayantau lāsayataḥ
Instrumentallāsayatā lāsayadbhyām lāsayadbhiḥ
Dativelāsayate lāsayadbhyām lāsayadbhyaḥ
Ablativelāsayataḥ lāsayadbhyām lāsayadbhyaḥ
Genitivelāsayataḥ lāsayatoḥ lāsayatām
Locativelāsayati lāsayatoḥ lāsayatsu

Compound lāsayat -

Adverb -lāsayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria