Conjugation tables of kuñc

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstkuñce kuñcāvahe kuñcāmahe
Secondkuñcase kuñcethe kuñcadhve
Thirdkuñcate kuñcete kuñcante


Imperfect

MiddleSingularDualPlural
Firstakuñce akuñcāvahi akuñcāmahi
Secondakuñcathāḥ akuñcethām akuñcadhvam
Thirdakuñcata akuñcetām akuñcanta


Optative

MiddleSingularDualPlural
Firstkuñceya kuñcevahi kuñcemahi
Secondkuñcethāḥ kuñceyāthām kuñcedhvam
Thirdkuñceta kuñceyātām kuñceran


Imperative

MiddleSingularDualPlural
Firstkuñcai kuñcāvahai kuñcāmahai
Secondkuñcasva kuñcethām kuñcadhvam
Thirdkuñcatām kuñcetām kuñcantām


Future

ActiveSingularDualPlural
Firstkuñciṣyāmi kuñciṣyāvaḥ kuñciṣyāmaḥ
Secondkuñciṣyasi kuñciṣyathaḥ kuñciṣyatha
Thirdkuñciṣyati kuñciṣyataḥ kuñciṣyanti


MiddleSingularDualPlural
Firstkuñciṣye kuñciṣyāvahe kuñciṣyāmahe
Secondkuñciṣyase kuñciṣyethe kuñciṣyadhve
Thirdkuñciṣyate kuñciṣyete kuñciṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkuñcitāsmi kuñcitāsvaḥ kuñcitāsmaḥ
Secondkuñcitāsi kuñcitāsthaḥ kuñcitāstha
Thirdkuñcitā kuñcitārau kuñcitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukuñca cukuñciva cukuñcima
Secondcukuñcitha cukuñcathuḥ cukuñca
Thirdcukuñca cukuñcatuḥ cukuñcuḥ


MiddleSingularDualPlural
Firstcukuñce cukuñcivahe cukuñcimahe
Secondcukuñciṣe cukuñcāthe cukuñcidhve
Thirdcukuñce cukuñcāte cukuñcire

Participles

Past Passive Participle
kuñcita m. n. kuñcitā f.

Past Active Participle
kuñcitavat m. n. kuñcitavatī f.

Present Middle Participle
kuñcamāna m. n. kuñcamānā f.

Future Active Participle
kuñciṣyat m. n. kuñciṣyantī f.

Future Middle Participle
kuñciṣyamāṇa m. n. kuñciṣyamāṇā f.

Perfect Active Participle
cukuñcvas m. n. cukuñcuṣī f.

Perfect Middle Participle
cukuñcāna m. n. cukuñcānā f.

Indeclinable forms

Infinitive
kuñcitum

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkuñcayāmi kuñcayāvaḥ kuñcayāmaḥ
Secondkuñcayasi kuñcayathaḥ kuñcayatha
Thirdkuñcayati kuñcayataḥ kuñcayanti


MiddleSingularDualPlural
Firstkuñcaye kuñcayāvahe kuñcayāmahe
Secondkuñcayase kuñcayethe kuñcayadhve
Thirdkuñcayate kuñcayete kuñcayante


PassiveSingularDualPlural
Firstkuñcye kuñcyāvahe kuñcyāmahe
Secondkuñcyase kuñcyethe kuñcyadhve
Thirdkuñcyate kuñcyete kuñcyante


Imperfect

ActiveSingularDualPlural
Firstakuñcayam akuñcayāva akuñcayāma
Secondakuñcayaḥ akuñcayatam akuñcayata
Thirdakuñcayat akuñcayatām akuñcayan


MiddleSingularDualPlural
Firstakuñcaye akuñcayāvahi akuñcayāmahi
Secondakuñcayathāḥ akuñcayethām akuñcayadhvam
Thirdakuñcayata akuñcayetām akuñcayanta


PassiveSingularDualPlural
Firstakuñcye akuñcyāvahi akuñcyāmahi
Secondakuñcyathāḥ akuñcyethām akuñcyadhvam
Thirdakuñcyata akuñcyetām akuñcyanta


Optative

ActiveSingularDualPlural
Firstkuñcayeyam kuñcayeva kuñcayema
Secondkuñcayeḥ kuñcayetam kuñcayeta
Thirdkuñcayet kuñcayetām kuñcayeyuḥ


MiddleSingularDualPlural
Firstkuñcayeya kuñcayevahi kuñcayemahi
Secondkuñcayethāḥ kuñcayeyāthām kuñcayedhvam
Thirdkuñcayeta kuñcayeyātām kuñcayeran


PassiveSingularDualPlural
Firstkuñcyeya kuñcyevahi kuñcyemahi
Secondkuñcyethāḥ kuñcyeyāthām kuñcyedhvam
Thirdkuñcyeta kuñcyeyātām kuñcyeran


Imperative

ActiveSingularDualPlural
Firstkuñcayāni kuñcayāva kuñcayāma
Secondkuñcaya kuñcayatam kuñcayata
Thirdkuñcayatu kuñcayatām kuñcayantu


MiddleSingularDualPlural
Firstkuñcayai kuñcayāvahai kuñcayāmahai
Secondkuñcayasva kuñcayethām kuñcayadhvam
Thirdkuñcayatām kuñcayetām kuñcayantām


PassiveSingularDualPlural
Firstkuñcyai kuñcyāvahai kuñcyāmahai
Secondkuñcyasva kuñcyethām kuñcyadhvam
Thirdkuñcyatām kuñcyetām kuñcyantām


Future

ActiveSingularDualPlural
Firstkuñcayiṣyāmi kuñcayiṣyāvaḥ kuñcayiṣyāmaḥ
Secondkuñcayiṣyasi kuñcayiṣyathaḥ kuñcayiṣyatha
Thirdkuñcayiṣyati kuñcayiṣyataḥ kuñcayiṣyanti


MiddleSingularDualPlural
Firstkuñcayiṣye kuñcayiṣyāvahe kuñcayiṣyāmahe
Secondkuñcayiṣyase kuñcayiṣyethe kuñcayiṣyadhve
Thirdkuñcayiṣyate kuñcayiṣyete kuñcayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkuñcayitāsmi kuñcayitāsvaḥ kuñcayitāsmaḥ
Secondkuñcayitāsi kuñcayitāsthaḥ kuñcayitāstha
Thirdkuñcayitā kuñcayitārau kuñcayitāraḥ

Participles

Past Passive Participle
kuñcita m. n. kuñcitā f.

Past Active Participle
kuñcitavat m. n. kuñcitavatī f.

Present Active Participle
kuñcayat m. n. kuñcayantī f.

Present Middle Participle
kuñcayamāna m. n. kuñcayamānā f.

Present Passive Participle
kuñcyamāna m. n. kuñcyamānā f.

Future Active Participle
kuñcayiṣyat m. n. kuñcayiṣyantī f.

Future Middle Participle
kuñcayiṣyamāṇa m. n. kuñcayiṣyamāṇā f.

Future Passive Participle
kuñcya m. n. kuñcyā f.

Future Passive Participle
kuñcanīya m. n. kuñcanīyā f.

Indeclinable forms

Infinitive
kuñcayitum

Absolutive
kuñcayitvā

Absolutive
-kuñcya

Periphrastic Perfect
kuñcayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria