Conjugation tables of
kuñc
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
kuñcāmi
kuñcāvaḥ
kuñcāmaḥ
Second
kuñcasi
kuñcathaḥ
kuñcatha
Third
kuñcati
kuñcataḥ
kuñcanti
Middle
Singular
Dual
Plural
First
kuñce
kuñcāvahe
kuñcāmahe
Second
kuñcase
kuñcethe
kuñcadhve
Third
kuñcate
kuñcete
kuñcante
Passive
Singular
Dual
Plural
First
kucye
kucyāvahe
kucyāmahe
Second
kucyase
kucyethe
kucyadhve
Third
kucyate
kucyete
kucyante
Imperfect
Active
Singular
Dual
Plural
First
akuñcam
akuñcāva
akuñcāma
Second
akuñcaḥ
akuñcatam
akuñcata
Third
akuñcat
akuñcatām
akuñcan
Middle
Singular
Dual
Plural
First
akuñce
akuñcāvahi
akuñcāmahi
Second
akuñcathāḥ
akuñcethām
akuñcadhvam
Third
akuñcata
akuñcetām
akuñcanta
Passive
Singular
Dual
Plural
First
akucye
akucyāvahi
akucyāmahi
Second
akucyathāḥ
akucyethām
akucyadhvam
Third
akucyata
akucyetām
akucyanta
Optative
Active
Singular
Dual
Plural
First
kuñceyam
kuñceva
kuñcema
Second
kuñceḥ
kuñcetam
kuñceta
Third
kuñcet
kuñcetām
kuñceyuḥ
Middle
Singular
Dual
Plural
First
kuñceya
kuñcevahi
kuñcemahi
Second
kuñcethāḥ
kuñceyāthām
kuñcedhvam
Third
kuñceta
kuñceyātām
kuñceran
Passive
Singular
Dual
Plural
First
kucyeya
kucyevahi
kucyemahi
Second
kucyethāḥ
kucyeyāthām
kucyedhvam
Third
kucyeta
kucyeyātām
kucyeran
Imperative
Active
Singular
Dual
Plural
First
kuñcāni
kuñcāva
kuñcāma
Second
kuñca
kuñcatam
kuñcata
Third
kuñcatu
kuñcatām
kuñcantu
Middle
Singular
Dual
Plural
First
kuñcai
kuñcāvahai
kuñcāmahai
Second
kuñcasva
kuñcethām
kuñcadhvam
Third
kuñcatām
kuñcetām
kuñcantām
Passive
Singular
Dual
Plural
First
kucyai
kucyāvahai
kucyāmahai
Second
kucyasva
kucyethām
kucyadhvam
Third
kucyatām
kucyetām
kucyantām
Future
Active
Singular
Dual
Plural
First
kuñciṣyāmi
kuñciṣyāvaḥ
kuñciṣyāmaḥ
Second
kuñciṣyasi
kuñciṣyathaḥ
kuñciṣyatha
Third
kuñciṣyati
kuñciṣyataḥ
kuñciṣyanti
Middle
Singular
Dual
Plural
First
kuñciṣye
kuñciṣyāvahe
kuñciṣyāmahe
Second
kuñciṣyase
kuñciṣyethe
kuñciṣyadhve
Third
kuñciṣyate
kuñciṣyete
kuñciṣyante
Periphrastic Future
Active
Singular
Dual
Plural
First
kuñcitāsmi
kuñcitāsvaḥ
kuñcitāsmaḥ
Second
kuñcitāsi
kuñcitāsthaḥ
kuñcitāstha
Third
kuñcitā
kuñcitārau
kuñcitāraḥ
Perfect
Active
Singular
Dual
Plural
First
cukuñca
cukuñciva
cukuñcima
Second
cukuñcitha
cukuñcathuḥ
cukuñca
Third
cukuñca
cukuñcatuḥ
cukuñcuḥ
Middle
Singular
Dual
Plural
First
cukuñce
cukuñcivahe
cukuñcimahe
Second
cukuñciṣe
cukuñcāthe
cukuñcidhve
Third
cukuñce
cukuñcāte
cukuñcire
Benedictive
Active
Singular
Dual
Plural
First
kucyāsam
kucyāsva
kucyāsma
Second
kucyāḥ
kucyāstam
kucyāsta
Third
kucyāt
kucyāstām
kucyāsuḥ
Participles
Past Passive Participle
kuñcita
m.
n.
kuñcitā
f.
Past Active Participle
kuñcitavat
m.
n.
kuñcitavatī
f.
Present Active Participle
kuñcat
m.
n.
kuñcantī
f.
Present Middle Participle
kuñcamāna
m.
n.
kuñcamānā
f.
Present Passive Participle
kucyamāna
m.
n.
kucyamānā
f.
Future Active Participle
kuñciṣyat
m.
n.
kuñciṣyantī
f.
Future Middle Participle
kuñciṣyamāṇa
m.
n.
kuñciṣyamāṇā
f.
Future Passive Participle
kuñcitavya
m.
n.
kuñcitavyā
f.
Future Passive Participle
kuñcya
m.
n.
kuñcyā
f.
Future Passive Participle
kuñcanīya
m.
n.
kuñcanīyā
f.
Perfect Active Participle
cukuñcvas
m.
n.
cukuñcuṣī
f.
Perfect Middle Participle
cukuñcāna
m.
n.
cukuñcānā
f.
Indeclinable forms
Infinitive
kuñcitum
Absolutive
kuñcitvā
Absolutive
-kucya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2022