Declension table of ?cukuñcāna

Deva

MasculineSingularDualPlural
Nominativecukuñcānaḥ cukuñcānau cukuñcānāḥ
Vocativecukuñcāna cukuñcānau cukuñcānāḥ
Accusativecukuñcānam cukuñcānau cukuñcānān
Instrumentalcukuñcānena cukuñcānābhyām cukuñcānaiḥ cukuñcānebhiḥ
Dativecukuñcānāya cukuñcānābhyām cukuñcānebhyaḥ
Ablativecukuñcānāt cukuñcānābhyām cukuñcānebhyaḥ
Genitivecukuñcānasya cukuñcānayoḥ cukuñcānānām
Locativecukuñcāne cukuñcānayoḥ cukuñcāneṣu

Compound cukuñcāna -

Adverb -cukuñcānam -cukuñcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria